- अधिष्ठानम् _adhiṣṭhānam
- अधिष्ठानम् [अधि-स्था-ल्युट्]1 Standing or being near, being at hand, approach (सन्निधि); अत्राधिष्ठानं कुरु take a seat here.-2 Resting upon, occupying, inhabiting, dwelling in, locating oneself in; प्राणाधिष्ठानं देहस्य &c.-3 A position, site, basis, seat; त्र्यधिष्ठानस्य देहिनः Ms.12.4; इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते Bg.3.4, 18.14 the seat (of that desire.)-4 Residence, abode; नगरं राजाधिष्ठानम् Pt.1.; so धर्म˚; a place, locality, town; सर्वाविनयाधिष्ठानतां गच्छन्ति K.16; कस्मिंश्चिदधिष्ठाने in a certain place.-5 Authority, power, power of control, presiding over; अनधिष्ठानम् H.3.83. lose of position, dimissal from a post (of authority); समर्थस्त्वमिमं जेतुमधिष्ठानपराक्रमैः Rām.; ययेह अश्वैर्युक्तो रथः सार- थिना$धिष्ठितः प्रवर्तते तथा आत्माधिष्ठानाच्छरीरम् Gaudapāda; महाश्वेताकृताच्च सत्याधिष्ठानात् K.346 appeal or reference to truth.-6 Government, dominion.-7 A wheel (of a car &c.) अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती Mb.8.34.34; 5.178.74.-8 A precedent, prescribed rule.-9 A benediction. cf. अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । Nm.-1 Destruction (?); अमित्राणामधिष्ठानाद्वधाद् दुर्योधनस्य च । भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ Mb.9.61.14.-11 Couch, seat, bed; साधिष्ठानानि सर्वशः Rām.6.75.19.-12 A butt (for an allurement.) तस्माद् ब्राह्ममधिष्ठानं कृत्वा कार्ये चतुर्विधे । Kau. A.1.1.-Comp. -अधिकरणम् Municipal Board. (अधिष्ठान = city; अधिकरण = court and office of administration) EI,XV, p.143; XVII. p. 193 f; XX, pp.61 ff.-शरीरम् A body which forms the medium between the subtle and the gross body.
Sanskrit-English dictionary. 2013.